A 560-4 Mahābhāṣya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 560/4
Title: Mahābhāṣya
Dimensions: 32 x 12 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3834
Remarks:


Reel No. A 560-4 Inventory No. 31627

Title Mahābhāṣyapradīpoddyota

Remarks The text is often referred to simply as Bhāṣyapradīpoddyota.

Author Nāgeśabhaṭṭa (Nāgojībhaṭṭa)

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 32.0 x 12.0 cm

Folios 23

Lines per Folio 7–10

Foliation figures on the verso, in the upper left margin under the abbreviations vivaraṇa., vi.rana., vivara., vi.ra., vivarana. and in the lower right margin under the word rāma

Donor Viṣṇuśarman

Place of Deposit NAK

Accession No. 5/3834

Manuscript Features

The manuscript goes only up to the end of the first āhnika of the first pāda of the first adhyāya.

On the last page of the manuscript, the scribe writes only seven lines, and even the last word of the manuscript is not complete.

In the middle of the first page is written viṣṇuśarmaṇodaḥ pustakam vivaraṇasya. To the right of this sentence is written: vi. 340. At the top of the page is written: nadaṃti maddaṃtinaḥ parilasaṃti vajivrajāḥ paṭhaṃti virudāvalīmahitamandire vandinaḥ || idam tadavadhi prabho yadavadhi pravṛddhāna te kṛtāṃtadakṛtopamānayanakoṇa­śoṇ­­a­­­dyutiḥ (?) ||

Excerpts

Beginning

śrīgaṇeśāya namaḥ

natvā sāṃbaśivaṃ devīṃ vāgadhiṣṭhānikām gurun |

pāṇinyādimunin (!) vaṃdyān pitarau ca satīśivau 1

nāgeśabhaṃṭṭo (!) nāgeśabhāṣitārthavicakṣaṇaḥ

haridīkṣitapādājvasevanāvāptasanmatiḥ (!) 2

yācakānāṃ kalpataror arikakṣahutaśanāt

śṛṃgaverapurādhīśād rāmato labdhajīvikaḥ 3

nāvistīrṇaṃ na vistīrṇaṃ madhyānām api bodhakṛt

bhāṣyapradīpavyākhyānaṃ kurve ’haṃ tu yathāmati 4

bhāṣyaṃ vyācikīrṣuḥ śiṣṭācāraprāptaṃ maṃgalaṃ (!) śiṣyaśikṣāyai nibadhnāti sarveti (fol. 1v1–4)

End

alaṃ samartha iti cārthaḥ pāteti kvacit pāṭhaḥ pā rakṣaṇe ity asya rūpaṃ kevalānām iti evam ca kalādidoṣāṇāṃ na kutrāpi prasa /// (fol. 22v6–7)

Colophon

Microfilm Details

Reel No. A 560/4

Date of Filming 10-05-1973

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 12-09-2002

Bibliography